Showing posts with label Romanized Sanskrit. Show all posts
Showing posts with label Romanized Sanskrit. Show all posts

Ashtottara Shata Namavali of Lord Ganesha in English (Romanized Sanskrit)

10:00 PM

The following 'Ashtottara Shata Namavali' (108 Names) of Lord Ganesha are in Romanized Sanskrit according to IAST standard.

aum gajānanāya nama
aum gaādhyakāya nama

aum vighnārājāya nama

aum vināyakāya nama

aum dtvemāturāya nama

aum dvimukhāya nama

aum pramukhāya nama

aum sumukhāya nama

aum ktine nama

aum supradīpāya nama (10)

aum sukha nidhaye nama

aum surādhyakāya nama

aum surārighnāya nama

aum mahāgaapataye nama

aum mānyāya nama

aum mahā kālāya nama

aum mahā balāya nama

aum herambāya nama

aum lamba jaharāya nama

aum hrasva grīvāya nama (20)

aum mahodarāya nama

aum madotkaāya nama

aum mahāvīrāya nama

aum mantrie nama

aum magaa svarāya nama

aum pramadhāya nama

aum prathamāya nama

aum prāñāya nama

aum vighnakartre nama

aum vighnahantre nama (30)

aum viśva netre nama

aum virāpataye nama

aum śrīpataye nama

aum vākpataye nama

aum śṛṅgārie nama

aum aśrita vatsalāya nama

aum śivapriyāya nama

aum śīghrakārie nama

aum śāśvatāya nama

aum balāya nama (40)

aum balotthitāya nama

aum bhavātmajāya nama

aum purāa puruāya nama

aum pūṣṇe nama

aum pukarotipta vārie nama

aum agragayāya nama

aum agrapūjyāya nama

aum agragāmine nama

aum mantrakte nama

aum cāmīkara prabhāya nama (50)

aum sarvāya nama

aum sarvopāsyāya nama

aum sarva kartre nama

aum sarvanetre nama

aum sarvasidhdhi pradāya nama

aum sarva siddhaye nama

aum pañcahastāya nama

aum pārvatīnandanāya nama

aum prabhave nama

aum kumāra gurave nama (60)

aum akobhyāya nama

aum kuñjarāsura bhañjanāya nama

aum pramodāya nama

aum modakapriyāya nama

aum kāntimate nama

aum dhtimate nama

aum kāmine nama

aum kapitthavana priyāya nama

aum brahmacārie nama

aum brahmarūpie nama (70)

aum brahmavidyādi dānabhuve nama

aum jiṣṇave nama

aum viṣṇupriyāya nama

aum bhakta jīvitāya nama

aum jita manmathāya nama

aum aiśvarya kāraāya nama

aum jyāyase nama

aum yakakinnera sevitāya nama

aum gagā sutāya nama

aum gaādhīśāya nama (80)

aum gambhīra ninadāya nama

aum vaave nama

aum abhīṣṭa varadāyine nama

aum jyotie nama

aum bhakta nithaye nama

aum bhāva gamyāya nama

aum magaa pradāya nama

aum avvaktāya nama

aum aprākta parākramāya nama

aum satya dharmie nama (90)

aum sakhaye nama

aum sarasāmbu nithaye nama

aum maheśāya nama

aum divyāgāya nama

aum maikikiī mekhālāya nama

aum samasta devatā mūrtaye nama

aum sahiṣṇave nama

aum satatotthitāya nama

aum vighāta kārie nama

aum viśvagdśe nama (100)

aum viśvarakākte nama

aum kaa gurave nama

aum unmatta veāya nama

aum aparājite nama

aum samasta jagadādhārāya nama

aum sartveśvarya pradāya nama

aum ākrānta cida citprabhave nama

aum śrī vighneśvarāya nama (108)

Goddess Durga Maa - Ashtottara Shata Namavali - Romanized Sanskrit

10:57 PM

The following 'Ashtottara Shata Namavali' (108 Names) of Goddess Durga Maa are in Romanized Sanskrit according to IAST standard.

au durgāyai nama
au śivāyai nama

au mahālakmyai nama

au mahāgauryai nama

au caṇḍikāyai nama

au sarvañāyai nama

au sarvālokeśyai nama

au sarvakarma phalapradāyai nama

au sarvatīrdha mayāyai nama

au puyāyai nama ||10|| 

au deva yonaye nama

au ayonijāyai nama 

au bhūmijāyai nama

au nirguāyai nama

au ādhāraśaktyai nama

au anīśvaryai nama

au nirguāyai nama

au nirahakārāyai nama

au sarvagarvavimardinyai nama

au sarvalokapriyāyai nama ||20||

auyai nama

au sarvavidhyādi devatāyai nama

au pārvatyai nama

au devamātre nama

au vanīśyai nama

au vindhya vāsinyai nama

au tejovatyai nama

au mahāmātre nama

au koisūrya samaprabhāyai nama

au devatāyai nama ||30||

au vahnirūpāyai nama

au satejase nama

au vararūpiyai nama

au guāśrayāyai nama

au guamadhyāyai nama

au guatrayavivarjitāyai nama

au karmañāna pradāyai nama

au kāntāyai nama

au sarvasahāra kāriyai nama

au dharmañānāyai nama ||40||

au dharmaniṣṭāyai nama

au sarvakarmavivarjitāyai nama

au kāmākyai nama

au kāmāsahantryai nama

au kāmakrodha vivarjitāyai nama

au śākaryai nama

au śāmbhavyai nama

au śāntāyai nama

au candrasuryāgnilocanāyai nama

au sujayāyai nama ||50||

au jayāyai nama

au bhūmiṣṭhāyai nama

au jāhnavyai nama

au janapūjitāyai nama

au śāstrāyai nama

au śāstramayāyai nama

au nityāyai nama

au śubhāyai nama

au candrārdhamastakāyai nama

au bhāratyai nama ||60||

au bhrāmaryai nama

au kalpāyai nama

au karāyai nama

au kṛṣṇa pigaāyai nama

au brāhmyai nama

au nārāyayai nama

au raudryai nama

au candrāmta parivtāyai nama

au jyeṣṭhāyai nama

au indirāyai nama ||70||

au mahāmāyāyai nama

au jagatsṛṣṭyādhikāriyai nama

au brahmāṇḍa koi sasthānāyai nama

au kāminyai nama

au kamalālayāyai nama

au kātyāyanyai nama

au kalātītāyai nama

au kālasahārakāriyai nama

au yogāniṣṭhāyai nama

au yogigamyāyai nama ||80||

au yogadhyeyāyai nama

au tapasvinyai nama

au ñānarūpāyai nama

au nirākārāyai nama

au bhaktābhīṣṭa phalapradāyai nama

au bhūtātmikāyai nama

au bhūtamātre nama

au bhūteśyai nama

au bhūtadhāriyai nama

au svadhānārī madhyagatāyai nama ||90||

au aādhārādhi vardhinyai nama

au mohitāyai nama

au aśubhavāyai nama 

au śubhrāyai nama

au sūkmāyai nama

au mātrāyai nama

au nirālasāyai nama

au nimagnāyai nama

au nīlasakāśāyai nama

au nityānandinyai nama ||100||

au harāyai nama

au parāyai nama

au sarvañānapradāyai nama

au anantāyai nama

au satyāyai nama

au durlabha rūpiyai nama

au sarasvatyai nama

au sarvagatāyai nama

au sarvābhīṣṭapradāyinyai nama