The following 'Ashtottara Shata Namavali' (108 Names) of Goddess Durga Maa are in Romanized Sanskrit according to IAST standard.
auṃ durgāyai namaḥ
auṃ śivāyai namaḥ
auṃ mahālakṣmyai namaḥ
auṃ mahāgauryai namaḥ
auṃ caṇḍikāyai namaḥ
auṃ sarvaṅñāyai namaḥ
auṃ sarvālokeśyai namaḥ
auṃ sarvakarma phalapradāyai namaḥ
auṃ sarvatīrdha mayāyai namaḥ
auṃ puṇyāyai namaḥ ||10||
auṃ deva yonaye namaḥ
auṃ ayonijāyai namaḥ
auṃ bhūmijāyai namaḥ
auṃ nirguṇāyai namaḥ
auṃ ādhāraśaktyai namaḥ
auṃ anīśvaryai namaḥ
auṃ nirguṇāyai namaḥ
auṃ nirahaṅkārāyai namaḥ
auṃ sarvagarvavimardinyai namaḥ
auṃ sarvalokapriyāyai namaḥ ||20||
auṃ vāṇyai namaḥ
auṃ sarvavidhyādi devatāyai namaḥ
auṃ pārvatyai namaḥ
auṃ devamātre namaḥ
auṃ vanīśyai namaḥ
auṃ vindhya vāsinyai namaḥ
auṃ tejovatyai namaḥ
auṃ mahāmātre namaḥ
auṃ koṭisūrya samaprabhāyai namaḥ
auṃ devatāyai namaḥ ||30||
auṃ vahnirūpāyai namaḥ
auṃ satejase namaḥ
auṃ varṇarūpiṇyai namaḥ
auṃ guṇāśrayāyai namaḥ
auṃ guṇamadhyāyai namaḥ
auṃ guṇatrayavivarjitāyai namaḥ
auṃ karmaṅñāna pradāyai namaḥ
auṃ kāntāyai namaḥ
auṃ sarvasaṃhāra kāriṇyai namaḥ
auṃ dharmaṅñānāyai namaḥ ||40||
auṃ dharmaniṣṭāyai namaḥ
auṃ sarvakarmavivarjitāyai namaḥ
auṃ kāmākṣyai namaḥ
auṃ kāmāsaṃhantryai namaḥ
auṃ kāmakrodha vivarjitāyai namaḥ
auṃ śāṅkaryai namaḥ
auṃ śāmbhavyai namaḥ
auṃ śāntāyai namaḥ
auṃ candrasuryāgnilocanāyai namaḥ
auṃ sujayāyai namaḥ ||50||
auṃ jayāyai namaḥ
auṃ bhūmiṣṭhāyai namaḥ
auṃ jāhnavyai namaḥ
auṃ janapūjitāyai namaḥ
auṃ śāstrāyai namaḥ
auṃ śāstramayāyai namaḥ
auṃ nityāyai namaḥ
auṃ śubhāyai namaḥ
auṃ candrārdhamastakāyai namaḥ
auṃ bhāratyai namaḥ ||60||
auṃ bhrāmaryai namaḥ
auṃ kalpāyai namaḥ
auṃ karāḷyai namaḥ
auṃ kṛṣṇa piṅgaḷāyai namaḥ
auṃ brāhmyai namaḥ
auṃ nārāyaṇyai namaḥ
auṃ raudryai namaḥ
auṃ candrāmṛta parivṛtāyai namaḥ
auṃ jyeṣṭhāyai namaḥ
auṃ indirāyai namaḥ ||70||
auṃ mahāmāyāyai namaḥ
auṃ jagatsṛṣṭyādhikāriṇyai namaḥ
auṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ
auṃ kāminyai namaḥ
auṃ kamalālayāyai namaḥ
auṃ kātyāyanyai namaḥ
auṃ kalātītāyai namaḥ
auṃ kālasaṃhārakāriṇyai namaḥ
auṃ yogāniṣṭhāyai namaḥ
auṃ yogigamyāyai namaḥ ||80||
auṃ yogadhyeyāyai namaḥ
auṃ tapasvinyai namaḥ
auṃ ṅñānarūpāyai namaḥ
auṃ nirākārāyai namaḥ
auṃ bhaktābhīṣṭa phalapradāyai namaḥ
auṃ bhūtātmikāyai namaḥ
auṃ bhūtamātre namaḥ
auṃ bhūteśyai namaḥ
auṃ bhūtadhāriṇyai namaḥ
auṃ svadhānārī madhyagatāyai namaḥ ||90||
auṃ ṣaḍādhārādhi vardhinyai namaḥ
auṃ mohitāyai namaḥ
auṃ aṃśubhavāyai namaḥ
auṃ śubhrāyai namaḥ
auṃ sūkṣmāyai namaḥ
auṃ mātrāyai namaḥ
auṃ nirālasāyai namaḥ
auṃ nimagnāyai namaḥ
auṃ nīlasaṅkāśāyai namaḥ
auṃ nityānandinyai namaḥ ||100||
auṃ harāyai namaḥ
auṃ parāyai namaḥ
auṃ sarvaṅñānapradāyai namaḥ
auṃ anantāyai namaḥ
auṃ satyāyai namaḥ
auṃ durlabha rūpiṇyai namaḥ
auṃ sarasvatyai namaḥ
auṃ sarvagatāyai namaḥ
auṃ sarvābhīṣṭapradāyinyai namaḥ
auṃ śivāyai namaḥ
auṃ mahālakṣmyai namaḥ
auṃ mahāgauryai namaḥ
auṃ caṇḍikāyai namaḥ
auṃ sarvaṅñāyai namaḥ
auṃ sarvālokeśyai namaḥ
auṃ sarvakarma phalapradāyai namaḥ
auṃ sarvatīrdha mayāyai namaḥ
auṃ puṇyāyai namaḥ ||10||
auṃ deva yonaye namaḥ
auṃ ayonijāyai namaḥ
auṃ bhūmijāyai namaḥ
auṃ nirguṇāyai namaḥ
auṃ ādhāraśaktyai namaḥ
auṃ anīśvaryai namaḥ
auṃ nirguṇāyai namaḥ
auṃ nirahaṅkārāyai namaḥ
auṃ sarvagarvavimardinyai namaḥ
auṃ sarvalokapriyāyai namaḥ ||20||
auṃ vāṇyai namaḥ
auṃ sarvavidhyādi devatāyai namaḥ
auṃ pārvatyai namaḥ
auṃ devamātre namaḥ
auṃ vanīśyai namaḥ
auṃ vindhya vāsinyai namaḥ
auṃ tejovatyai namaḥ
auṃ mahāmātre namaḥ
auṃ koṭisūrya samaprabhāyai namaḥ
auṃ devatāyai namaḥ ||30||
auṃ vahnirūpāyai namaḥ
auṃ satejase namaḥ
auṃ varṇarūpiṇyai namaḥ
auṃ guṇāśrayāyai namaḥ
auṃ guṇamadhyāyai namaḥ
auṃ guṇatrayavivarjitāyai namaḥ
auṃ karmaṅñāna pradāyai namaḥ
auṃ kāntāyai namaḥ
auṃ sarvasaṃhāra kāriṇyai namaḥ
auṃ dharmaṅñānāyai namaḥ ||40||
auṃ dharmaniṣṭāyai namaḥ
auṃ sarvakarmavivarjitāyai namaḥ
auṃ kāmākṣyai namaḥ
auṃ kāmāsaṃhantryai namaḥ
auṃ kāmakrodha vivarjitāyai namaḥ
auṃ śāṅkaryai namaḥ
auṃ śāmbhavyai namaḥ
auṃ śāntāyai namaḥ
auṃ candrasuryāgnilocanāyai namaḥ
auṃ sujayāyai namaḥ ||50||
auṃ jayāyai namaḥ
auṃ bhūmiṣṭhāyai namaḥ
auṃ jāhnavyai namaḥ
auṃ janapūjitāyai namaḥ
auṃ śāstrāyai namaḥ
auṃ śāstramayāyai namaḥ
auṃ nityāyai namaḥ
auṃ śubhāyai namaḥ
auṃ candrārdhamastakāyai namaḥ
auṃ bhāratyai namaḥ ||60||
auṃ bhrāmaryai namaḥ
auṃ kalpāyai namaḥ
auṃ karāḷyai namaḥ
auṃ kṛṣṇa piṅgaḷāyai namaḥ
auṃ brāhmyai namaḥ
auṃ nārāyaṇyai namaḥ
auṃ raudryai namaḥ
auṃ candrāmṛta parivṛtāyai namaḥ
auṃ jyeṣṭhāyai namaḥ
auṃ indirāyai namaḥ ||70||
auṃ mahāmāyāyai namaḥ
auṃ jagatsṛṣṭyādhikāriṇyai namaḥ
auṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ
auṃ kāminyai namaḥ
auṃ kamalālayāyai namaḥ
auṃ kātyāyanyai namaḥ
auṃ kalātītāyai namaḥ
auṃ kālasaṃhārakāriṇyai namaḥ
auṃ yogāniṣṭhāyai namaḥ
auṃ yogigamyāyai namaḥ ||80||
auṃ yogadhyeyāyai namaḥ
auṃ tapasvinyai namaḥ
auṃ ṅñānarūpāyai namaḥ
auṃ nirākārāyai namaḥ
auṃ bhaktābhīṣṭa phalapradāyai namaḥ
auṃ bhūtātmikāyai namaḥ
auṃ bhūtamātre namaḥ
auṃ bhūteśyai namaḥ
auṃ bhūtadhāriṇyai namaḥ
auṃ svadhānārī madhyagatāyai namaḥ ||90||
auṃ ṣaḍādhārādhi vardhinyai namaḥ
auṃ mohitāyai namaḥ
auṃ aṃśubhavāyai namaḥ
auṃ śubhrāyai namaḥ
auṃ sūkṣmāyai namaḥ
auṃ mātrāyai namaḥ
auṃ nirālasāyai namaḥ
auṃ nimagnāyai namaḥ
auṃ nīlasaṅkāśāyai namaḥ
auṃ nityānandinyai namaḥ ||100||
auṃ harāyai namaḥ
auṃ parāyai namaḥ
auṃ sarvaṅñānapradāyai namaḥ
auṃ anantāyai namaḥ
auṃ satyāyai namaḥ
auṃ durlabha rūpiṇyai namaḥ
auṃ sarasvatyai namaḥ
auṃ sarvagatāyai namaḥ
auṃ sarvābhīṣṭapradāyinyai namaḥ